Desiccation Sanskrit Meaning
परिशोषः
Definition
क्लिन्नवस्तूनां जलांशस्य आतपे शोषणानुकूलः व्यापारः।
निस्तोयभवनस्य क्रिया अथवा जलस्य अभावः।
जलांशन्यूनीभवनप्रेरणानुकूलः व्यापारः।
Example
पुनः पुनः मलवेगः वमनम् आदिभ्यां शरीरे परिशोषः जायते।
आम्रचूर्णं कर्तुं अपक्वानि आम्राणि शोषयन्ति।
Cinch in SanskritPermit in SanskritInvitee in SanskritDejected in SanskritGhost in SanskritBiyearly in SanskritSmallpox in SanskritBrass in SanskritCuckoo in SanskritUnassuming in SanskritHull in SanskritStove in SanskritRetainer in SanskritGood in SanskritAdvantageous in SanskritChemistry in SanskritQueasy in SanskritInnocent in SanskritPiper Nigrum in SanskritAss in Sanskrit