Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Desiccation Sanskrit Meaning

परिशोषः

Definition

क्लिन्नवस्तूनां जलांशस्य आतपे शोषणानुकूलः व्यापारः।
निस्तोयभवनस्य क्रिया अथवा जलस्य अभावः।
जलांशन्यूनीभवनप्रेरणानुकूलः व्यापारः।

Example

पुनः पुनः मलवेगः वमनम् आदिभ्यां शरीरे परिशोषः जायते।
आम्रचूर्णं कर्तुं अपक्वानि आम्राणि शोषयन्ति।