Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Designation Sanskrit Meaning

अभिधानम्, उपाधिः, नियुक्तिः, नियोगः, नियोजनम्, पदनाम

Definition

नामचिह्नम्।
पितृदत्तात् नाम्नः भिन्नं नाम।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
रसयुक्तं पद्यमयं वाक्यम्।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
पद्यस्य चतुर्थांशः।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
संस्थादिषु अधिकारानुसारं स्थानम्।
एकस्थानाद् अन्यस्

Example

श्यामः डॉक्टर इति उपाधिना सम्मानितः।
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
प्रभुरामचन्द्र