Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Desire Sanskrit Meaning

अभिलाषः, आकाङ्क्षा, इच्छा, इट्, इषा, इष्, ईहा, कम्, कामः, छन्दः, तर्षः, तृट्, तृष्णा, दोहदः, दोहलम्, मतिः, मनोरथः, रुक्, रुचिः, लिप्सा, वाञ्च्छ्, वाञ्छा, श्रद्धा, स्पृहा

Definition

प्राप्तुमिष्टम्।
मनोधर्मविशेषः।
अभीष्टस्य भावः।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
प्रीत्यनुकूलः व्यापारः।

Example

देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
सः अभिरुच्याः अनुसरेण कार्यं करोति।
न स्पृहयामि अहं भोजनम् अद्य।
सः तस्य बालकान् प्रीणाति।