Desire Sanskrit Meaning
अभिलाषः, आकाङ्क्षा, इच्छा, इट्, इषा, इष्, ईहा, कम्, कामः, छन्दः, तर्षः, तृट्, तृष्णा, दोहदः, दोहलम्, मतिः, मनोरथः, रुक्, रुचिः, लिप्सा, वाञ्च्छ्, वाञ्छा, श्रद्धा, स्पृहा
Definition
प्राप्तुमिष्टम्।
मनोधर्मविशेषः।
अभीष्टस्य भावः।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
प्रीत्यनुकूलः व्यापारः।
Example
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
सः अभिरुच्याः अनुसरेण कार्यं करोति।
न स्पृहयामि अहं भोजनम् अद्य।
सः तस्य बालकान् प्रीणाति।
Forcibly in SanskritCall For in SanskritHave-not in SanskritVerbal Description in SanskritHandsome in SanskritCollection in SanskritAdvance in SanskritRemove in SanskritCompensate in SanskritStark in SanskritCategorization in SanskritTamarind Tree in SanskritLight Beam in SanskritHotness in SanskritPure in SanskritGourmand in SanskritRuin in SanskritTruncated in SanskritA-one in SanskritHealthy in Sanskrit