Desolate Sanskrit Meaning
वनस्पतिहीन, शस्यहीन
Definition
जनशून्यं स्थानम्।
यत्र वनस्पतयः न सन्ति।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
निर्गताः जनाः यस्मात्।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
ध्वंसानुकूलव्यापारः।
विपन्नतां गतम्।
विना केन अपि।
जनानां साहाय्येन रहितः।
केषांचन वस्त्वादीनां नाशनस्य क्रिया।
पुरा उषितः किन्तु
Example
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
सन्ताः निर्जने स्थाने वसन्ति।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
युद्धे बहवः ग्रामाः अनश्यन्।
प
Live in SanskritSurplus in SanskritArmistice in SanskritWounded in SanskritGoblet in SanskritPeregrine in SanskritAge in SanskritBodyguard in SanskritRealistic in SanskritElated in SanskritCheap in SanskritWell-favored in SanskritBlind in SanskritAlimentary in SanskritUnstained in SanskritWater Bearer in SanskritWearable in SanskritBuffalo Chip in SanskritBasket in SanskritCoeval in Sanskrit