Despairing Sanskrit Meaning
खिन्न, दैन्यग्रस्त, निराश, हताश
Definition
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
हता नष्टा वा आशा यस्य।
यः व्यथते।
Example
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
विद्यालये नामाङ्कनं न प्राप्तम् अतः श्यामः हताशः अभूत्। / गौर्भूत्वासुमुखी खिन्ना रुदन्ति।
व्यथितः एव जानाति परदुःखम्।
Innumerous in SanskritExtinct in SanskritSurya in SanskritBuss in SanskritTwenty-four Hours in SanskritProgression in SanskritHuman Face in SanskritHouse Fly in SanskritSpeech in SanskritHearing in SanskritEating in SanskritStealer in SanskritWinning in SanskritShine in SanskritHandwork in SanskritDistressed in SanskritIndian Hemp in SanskritCultivated Carrot in SanskritGathered in SanskritGoing in Sanskrit