Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Desperate Sanskrit Meaning

खिन्न, दैन्यग्रस्त, निराश, हताश

Definition

यः अत्याचारान् करोति।
यः हिसां करोति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
भयविरहितः।
हता नष्टा वा आशा यस्य।
यः व्यथते।
यः पीडयति।

Example

कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
वत्स, निर्भयः खलु