Desperate Sanskrit Meaning
खिन्न, दैन्यग्रस्त, निराश, हताश
Definition
यः अत्याचारान् करोति।
यः हिसां करोति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
भयविरहितः।
हता नष्टा वा आशा यस्य।
यः व्यथते।
यः पीडयति।
Example
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
वत्स, निर्भयः खलु
Morgue in SanskritSatellite in SanskritPropitiation in SanskritDecision in SanskritAgile in SanskritFragile in SanskritWasp in SanskritAddible in SanskritImpeding in SanskritDormitory in SanskritDanger in SanskritNice in SanskritShape Up in SanskritPrise in SanskritHot in SanskritCognition in SanskritComplainant in SanskritRing in SanskritShallow in SanskritUnendurable in Sanskrit