Despoil Sanskrit Meaning
अपहृ, लुण्ठ्
Definition
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
हलेन वा लाङ्गलेन क्षेत्रस्य विलेखनानुकूलः व्यापारः।
आघातेन कस्यापि वस्तुनः द्वैधीकरणानुकूलः व्यापारः।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
भेदानुकूलव्यापारः।
बलप्रभावमहत्त्वादीनां विशरणप्रेरणानुकूलः व्यापारः।
Example
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
कृषकः क्षेत्रं कर्षति।
इमम् इक्षुदण्डं लघुषु खण्डेषु छिनत्तु।
दीर्घकालीना व्याधी तं दुर्बलयति।
Sitar in SanskritSulfur in SanskritPronunciamento in SanskritPeck in SanskritQuicksilver in SanskritJuicy in SanskritLotus in SanskritPity in SanskritLotus in SanskritTake in SanskritGroup in SanskritRavishment in SanskritTrim Down in SanskritExcellency in SanskritSoggy in SanskritHyena in SanskritNonetheless in SanskritViridity in SanskritGreen in SanskritPraise in Sanskrit