Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Despotic Sanskrit Meaning

अप्रतिबद्ध, अबद्ध, निरङ्कुश, यथाचारिन्, यथेच्छाचारिन्, स्वच्छन्द, स्वेच्छाचारिन्

Definition

यः केनापि नियन्त्रितुं न शक्यते।
यद् निषिद्धं नास्ति।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः सम्बन्धितः नास्ति।
यः न बद्धः।
यः उड्डयते।
यः वञ्चयति।
यः स्वेच्छानुसारी वर्तते।
यं दण्डस्य भयः नास्ति।
यः नियन्त्रितः नास्ति।
यस्य प्रग्रहः न वर्तते।

Example

हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
अनिषिद्धं कर्म कर्तव्यम्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
उन्मुक्ताः खगाः गगने विहरन्ति।