Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Destination Sanskrit Meaning

अन्तः, दिष्टः, दिष्टम्, नामसङ्केतौ, लक्ष्यः, लक्ष्यम्, वयुना, समवसरणम्

Definition

पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण तत्र गन्तुं शक्यते।
यात्राकालिनं निवासस्थानम्।
कस्यचित् नाम सङ्केतश्च।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
वर्तुलस्य

Example

सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अहं सङ्केतस्य अन्वेषणं कृत्वा अत्र आगतः।
सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।
मस्तके जातेन आघातेन सन्तोषः स्वस्य नामसङ्केतौ अपि विस्मृतवान्।
मम गृहं सप्तमे अट्टालके अ