Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Destiny Sanskrit Meaning

दैवम्, नियतिः, प्राक्तनम्, भवितव्यता, भाग्यम्, भाग्यवृत्तिः, यथाभावः, विधिः

Definition

कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
भविष्यत्कालीनः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
आगच्छति कालः तत्सम्बन्धी वा।
कस्यचित् कस्मिन्नपि स्थाने प्रत्यावर्तनस्य क्रिया।
देवतासम्बन्धि।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
आर्याणां प्रधानः तथा च सर्वमान्यः धर

Example

आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
हिम्दुधर्मग्रन्थेषु वर्णितं यद् दिव्यं शक्तिं प्राप्तुम् असुरैः नैकं वर्षं यावत् तपः तप्तम्।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
चत्वारः वेदाः सन्ति।
विधिं कः अपि परिहर्तुं न