Destitute Sanskrit Meaning
अनाश्रित, अपाश्रय, आश्रयहीन, निराश्रय, निराश्रित, रहित, विहीन, शून्य
Definition
यस्य आश्रयः नास्ति।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यः आश्रयरहितः।
यस्य नाशः जातः।
चरमसंस्कारः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः गृहविहीनः अस्ति।
यद् पूरा बभूव।
यः गतप्राणः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य अन्तर्भागे किमपि नास्ति।
यस्य त्
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
निर्धनः कष्टेन धनवान् अपि भवति।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
अतीते काले नालन्दा विश्वशिक्
Plane in SanskritSoftness in SanskritRuiner in SanskritPlanet in SanskritPayback in SanskritCraniate in SanskritTit in SanskritEndeavor in SanskritHuman in SanskritDark in SanskritRetrospection in SanskritArrest in SanskritCome Out in SanskritLow in SanskritBlacksmith in SanskritSorrow in SanskritAnt in SanskritEquestrian in SanskritHinayana in SanskritCountless in Sanskrit