Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Destroyed Sanskrit Meaning

ध्वंसित, ध्वस्त, नष्ट, विनष्ट, समाप्त

Definition

कस्यापि विषये प्रसङ्गे वा स्थितिः।
यस्य सङ्ग्रहः कृतः।
मेघरहितः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यद् शेषरहितम्।
यः मलहीनः दोषरहितो वा।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अदर्शनविशिष्टः।
चरमसंस्कारः।
यः सन्यस्तवृत्त्या जीवति।
यद्

Example

अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
पतितः व्यक्तिः समाजं रसातलं नयति।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
मम कार्यं समाप्तम् ।
ध्रुवो मृत्युः जीवितस्य।