Destroyer Sanskrit Meaning
आमरीता, उच्छेत्ता, उपक्षपयिता, उपहन्ता, घनः, जगदन्तक, दंसयिता, निषूदकः, निहन्ता, संहर्ता, संहारकः
Definition
यद् नश्यति।
यः विश्वासघातं करोति।
हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
हननं ताच्छील्यं यस्य।
यः नाशं करोति।
यः संहारं करोति।
यः ध्वंसति।
विश्वासघातं करोति।
Example
एतद् शरीरं मर्त्यम्।
गणेशस्य वाहनं मूषकः अस्ति।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
शिवः सृष्टेः संहारकः इति मन्यते।
अनलचूर्णं प्रध्वसकं वस्तु अस्ति।
अनलचूर्णः एकः प्रध्वंसकः अस्ति।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।
Stiff in SanskritIrradiation in SanskritSexual Love in SanskritComplete in SanskritRecipient in SanskritRoad in SanskritUnfaltering in SanskritNepali in SanskritEncephalon in SanskritSmallness in SanskritCardamom in SanskritClove in SanskritWetnurse in SanskritRespond in SanskritSuperiority in SanskritCatastrophic in SanskritSporting House in SanskritUsurer in SanskritRay Of Light in SanskritOldster in Sanskrit