Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Destruction Sanskrit Meaning

अत्ययः, अपायः, उच्छेदनम्, उपसंहारम्, क्षयः, क्षयम्, दलनम्, ध्वंसः, ध्वंसनम्, नाशः, निपातः, निबर्हणम्, प्रणाशः, प्रध्वंसः, प्रलयः, मर्दनम्, लोपः, विच्छेदः, विध्वंसः, विनाशः, विमर्दः, विलोपः, विलोपनम्, समुच्छेदः, समुद्घातः, संहारः, सादनम्, सूदनम्

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
समापनस्य क्रिया।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
यस्य नाशः जातः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अनासक्तस्य भावः अवस्था वा।
एकस्मात् स्थानात्

Example

तेन दण्डेन आघातः कृतः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
अनासक्तेः कारणात् जनाः वैराग्यं धारयन्ति।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
सः सप्ताहे द्विवारं अङ्गमर्दनं करोति।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद्