Detached Sanskrit Meaning
अनासक्त, अपृक्त, अयुत, अलिप्त, अश्लिष्ट, असङ्ग, असंबद्ध, असंयुक्त, असंलग्न, असंश्लिष्ट, असंसक्त, असंसृष्ट, असंहत, निर्लिप्त, वियुक्त
Definition
यः प्रतिरूपी नास्ति।
इतस्ततः क्षिप्तः।
यस्य सीमा निर्धारिता अङ्किता वा।
यः कर्मशीलः नास्ति।
यद् यथार्थं नास्ति।
यः आसक्तः नास्ति।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
यः सम्बन्धितः नास्ति।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यस्य पराजयः जातः।
यस्य संसारे
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
खगाः भूम्याम् विकीर्णान् अन्नकणान् अवचिन्वन्ति।
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
निरुद्योगिनः व्यक्तेः जीवनं काठिन्येन परिपूर्णम्।
निरर्थकं मा वद।
सः रूढीं प्रति अनासक्तः।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तय