Detachment Sanskrit Meaning
अलिप्तता, असंसक्तिः, निर्लिप्तता
Definition
अनासक्तस्य भावः अवस्था वा।
विभजनस्य क्रिया।
पक्षपातशून्यत्वम्।
निर्लिप्तस्य अवस्था भावो वा।
Example
अनासक्तेः कारणात् जनाः वैराग्यं धारयन्ति।
कार्यक्षमतायाः वर्धनाय अस्याः संस्थायाः पृथक्करणम् आवश्यकं जातम्।
साक्षात्कारस्य प्रवर्तकेभ्यः अपक्षपातः एव अपेक्षितः।
निर्लिप्तता इति एका महती साधना।
Poison Mercury in SanskritWearable in SanskritSquare in SanskritTransitive Verb Form in SanskritLine in SanskritAuthoress in SanskritCataract in SanskritIntermediator in SanskritPure Gold in SanskritInexperient in SanskritWeariness in SanskritFall in SanskritSeed in SanskritHideous in SanskritConcupiscence in SanskritRadish Plant in SanskritMuslim in SanskritMistake in SanskritBird Of Minerva in SanskritRelaxation in Sanskrit