Detain Sanskrit Meaning
अवस्था, समवस्था, स्था
Definition
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।
गत्यवरोधनानुकूलः व्यापारः।
परम्परया आगतानां समापनानुकूलः व्यापारः।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
भावनवेगनियन्त्रणानुकूलः व्यापारः।
रोधस्य क्रिया।
Example
चौराः मार्गम् अरुन्धन्।/अरुणत् यवनः साकेतम्। (म.भा.3.1.111)
माता बालकम् आतपगमनात् वारयति। यवेभ्यो गां वारयति।(सि.कौ. 1.4.27)
आरक्षकाः सञ्चलनं चतुष्कोणे एव प्रत्यबध्नान्।
राजाराममोहनरायमहोदयः सहगमनस्य रीतिं प्रतिबबन्ध।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
सः क्रोधं संरुणद्धि।
सैनिकाः शत्रुसेनां सीम्नः बहिः ए
Pressure Level in SanskritField in SanskritPredestinationist in SanskritHoliday in SanskritInquiry in SanskritRotation in SanskritAdept in SanskritEndeavour in SanskritFoot in SanskritDilate in SanskritUnbearable in SanskritChintzy in SanskritDescent in SanskritParadise in SanskritUnreadable in SanskritSister in SanskritBow in SanskritEmpire in SanskritPiffling in SanskritAtomic Number 80 in Sanskrit