Detainment Sanskrit Meaning
आसेधः, कारागोपनम्, कारानिरोधः, काराबन्धनम्, प्रग्रहः, बन्धनम्
Definition
कारागृहे वसनरूपः दण्डः।
कारायां बन्धनम्।
अपराधिनां कृते बन्धनगृहम्।
Example
उत्कोचग्रहणस्य अपराधात् राहुलः कारावासेन दण्डितः।
पण्डित जवाहारलाल नेहरु महोदयः काराबन्धने अपि लेखनकार्यम् अकरोत्।
अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
Independence in SanskritIll Will in SanskritNegative in SanskritAt Large in SanskritDaucus Carota Sativa in SanskritWell-favoured in SanskritSpinal Column in SanskritCrow in SanskritSympathy in SanskritSleazy in SanskritHabit in SanskritQualified in SanskritPus in SanskritWriting in SanskritFisherman in SanskritReasoned in SanskritRhino in SanskritEyebrow in SanskritSpeech Communication in SanskritInnocence in Sanskrit