Detective Sanskrit Meaning
अपसर्पः, उपचरकः, गुप्तचरः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः
Definition
यद् न ज्ञातम्।
यत् चारसम्बन्धि।
चारस्य कर्म।
यः वृत्तं प्रेषयति ज्ञापयति वा।
Example
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
मह्यं सूचिन्यः कथाः रोचन्ते।
चारस्य चार्येण घातकः गृहीतः।
स्थानीयः विज्ञापकः इदं वृत्तं प्रमाणीकरोति।
Known in SanskritNip in SanskritLooking At in SanskritWitness in SanskritCurcuma Longa in SanskritLast in SanskritYears in SanskritPluck in SanskritAttorney in SanskritEye in SanskritArchaeologist in SanskritHanging Down in SanskritNatural Endowment in SanskritQueen Consort in SanskritLine in SanskritClothing in SanskritTermination in SanskritTaxation in SanskritSkirmish in SanskritHardworking in Sanskrit