Detention Sanskrit Meaning
आसेधः, कारागोपनम्, कारानिरोधः, काराबन्धनम्, प्रग्रहः, बन्धनम्
Definition
कार्यादिप्रतिघातः।
कारागृहे वसनरूपः दण्डः।
कारायां बन्धनम्।
अपराधिनां कृते बन्धनगृहम्।
Example
मोहनः मम कार्यस्य रोधनं करोति ।
उत्कोचग्रहणस्य अपराधात् राहुलः कारावासेन दण्डितः।
पण्डित जवाहारलाल नेहरु महोदयः काराबन्धने अपि लेखनकार्यम् अकरोत्।
अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
Sympathy in SanskritHubby in SanskritHealthy in SanskritStunner in SanskritFelicity in SanskritAsadha in SanskritCommon in SanskritInvestigating in SanskritLucidity in SanskritHerb in SanskritEquus Caballus in SanskritSaccharum Officinarum in SanskritHandicap in SanskritStone in SanskritEnergising in SanskritRestrainer in SanskritStunner in SanskritNevertheless in SanskritInterrogate in SanskritDescent in Sanskrit