Determination Sanskrit Meaning
दृढप्रतिज्ञा, निर्णयः, निर्णयणम्, निश्चयः, निश्चितम्, निष्पत्तिः, परिच्छेदः, भीष्मप्रतिज्ञा, व्यवसायः, सम्प्रधारणम्, सिद्धीः
Definition
विचारे स्थिरांशः।
क्रियायाः अन्तः।
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
कृताकृतसम्बन्धी कृतः अटलः निश्चयः।
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
के
Example
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
तस्य कार्यस्य परिणामः विपरितः जातः।
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः पुरुषः इति।
भारतदेशस्य आङ्ग्लशासनात् मुक्तिः करणीया इति प्र
Speedily in SanskritLike A Shot in SanskritDrib in SanskritAccumulate in SanskritUnhurriedness in SanskritInstantly in SanskritBoil Down in SanskritExasperated in SanskritEmblem in SanskritEquator in SanskritPester in SanskritNim Tree in SanskritHead Of Hair in SanskritDemented in SanskritGood in SanskritProtrusion in SanskritCopy in SanskritPricker in SanskritInverted Comma in SanskritTurmeric in Sanskrit