Determinist Sanskrit Meaning
दैवपरः, दैवपरायणः, दैववादी, दैवाधीनः, दैवायत्तः, नियतिवादी, यद्भविष्यः
Definition
यः दैवे विश्वसति।
दैवमेव आलम्बनं यस्य यस्याः वा।
यः नियतिवादं स्वीकरोति।
Example
अस्मिन् कर्मप्रधानयुगे दैवपरः व्यक्तिः पश्चातापदग्धः भवति।
अद्यापि दैवपराः अल्पाः न सन्ति।
नियतिवादिनः अनुसारेण सर्वमेव भगवत्कृपया भवति""।
Asleep in SanskritMail Carrier in SanskritFlag Of Truce in SanskritDamage in SanskritEternity in SanskritPraise in SanskritSugarcane in SanskritLighted in SanskritBefore in SanskritMale Child in SanskritMule in SanskritEmbrace in SanskritSlack in SanskritIrregularity in SanskritJack in SanskritMillion in SanskritConnect in SanskritPlume in SanskritRoad in SanskritSunday in Sanskrit