Detriment Sanskrit Meaning
अपकारः, अपकृतिः, क्षतिः, हानिः
Definition
कुख्यानस्य भावः।
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
व्यापारे अर्थस्य अपागमः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यत्र शत्रुभावना वर्तते।
अनुचितं कार्यम्।
यः अन्यथा जातः।
हितस्य विपरितः भावः।
यः कारागारे अस्ति वा यस्मै कारावासस्य दण्डः दत्तः।
राज्ञः यशसः कीर्तेः च यः वर्ण
Example
तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
अस्मिन् व्यापारे व्ययः जातः।
दानेन
Hunter in SanskritTrickster in SanskritS in SanskritUpstart in SanskritCoalesce in SanskritCoalesce in SanskritTransfixed in SanskritCourageous in SanskritShiny in SanskritVoice Communication in SanskritCutis in SanskritCourage in SanskritErrant in SanskritPinch in SanskritSurcharge in SanskritHereafter in SanskritPrickly in SanskritPosthumous in SanskritSure Enough in SanskritYouth in Sanskrit