Detrition Sanskrit Meaning
अभिघर्षः, अभिघर्षणम्, आघट्टनम्, आघर्षः, आघर्षणम्, घर्षः, घर्षणम्, विघट्टनम्, संघर्षः
Definition
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
द्वयोः वस्तुनोः परस्परं जातः आघातः।
एकस्य वस्तुनः अन्येन वस्तुना सह मर्दनानुकूलः व्यापारः।
आघर्षस्य क्रिया।
Example
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
वृक्षाणां घर्षणेन वने दावाग्निः प्रदीप्तः।
मुनिः चन्दनं घर्षति।
ऊषा पात्रस्य दग्धं भागं अवघर्षणेन मार्ष्टुं प्रयतते।
Decease in SanskritBeard in SanskritWindbag in SanskritCold in SanskritGallery in SanskritMoon in SanskritSugariness in SanskritLesion in SanskritVoicelessness in SanskritMillion in SanskritUnappetising in SanskritBird Of Minerva in SanskritWalk in SanskritKeep in SanskritMerriment in SanskritBeguiler in SanskritProlusion in SanskritOnion in SanskritCajanus Cajan in SanskritResearch Laboratory in Sanskrit