Deuce Sanskrit Meaning
द्वे, द्वौ
Definition
सा घटना या शोकं कष्टं वा जनयति।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
एकाधिकम् एकम्।
इस्लामादिषु धर्मेषु तमोगुणप्रधानः पुरुषः यः तेषाम् ईश्वरस्य तथा च धर्मस्य विरुद्धम् आचरति।
सङ्ख्याविशेषः, एकाधिकम् एकम् तद्वाचिका सङ्ख्
Example
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
चेष्टालवः बालाः जनान् पीडयन्ति।
मम द्वौ पुत्रौ स्तः।
पिशाचः जनान् अधर्ममार्गेण नयति।
वानरैः विध्वंसः आरब्धः।
Widowhood in SanskritBound in SanskritMan in SanskritEgotistic in SanskritSunstroke in SanskritBristled in SanskritKudos in Sanskrit7 in SanskritDependant in SanskritWord in SanskritLearnedness in SanskritShiver in SanskritNepali in SanskritEqualitarian in SanskritKilling in SanskritPursue in SanskritDiabetes in SanskritMiddle in SanskritWorry in SanskritCamphor in Sanskrit