Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Devastation Sanskrit Meaning

उच्छेदनम्, उपसंहारम्, क्षयम्, दलनम्, ध्वंसनम्, नाशः, निपातः, निबर्हणम्, प्रध्वंसः, मर्दनम्, विच्छेदः, विध्वंसः, विनाशः, विमर्दः, समुद्घातः

Definition

यस्य नाशः जातः।
तैलादिभिः देहस्य मर्दनक्रिया।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
ध्वंसानुकूलव्यापारः।
वस्तुनः परस्परपरिमर्शः।
अपनयनानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
आलिखितानां चिह्नादीनां घर्षणेन विनाशनानुकूलः व्य

Example

सः सप्ताहे द्विवारं अङ्गमर्दनं करोति।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
विनाशे काले बुद्धिः विपरीता भवति।
पापानामनुपत्तये प्रायश्चित्तम्।
युद्धे बहवः ग्रामाः अनश्यन्।
ईश्वरः सर्वेषां दुःखम् अपहरति।