Develop Sanskrit Meaning
अनुशास्, अभ्युदि, आविर्भू, उत्था, उत्पत्, उत्पद्, उद्या, उपजन्, जन्, प्रवृत्, प्रसू, प्रादुर्भू, विनी, व्युत्पद्, शास्, शिक्षय
Definition
दर्शनप्रेरणानुकूलः व्यापारः।
करणस्य क्रिया
दोषप्रमार्जनपूर्वकः उत्कर्षानुकूलः व्यापारः।
कार्यविशेषस्य वा वस्तुविशेषस्य वा ज्ञापनानुकूलः व्यापारः।
चिकित्सकद्वारा व्याधिविषये निरीक्षणानुकूलः व्यापारः।
Example
सर्वकारः कृषिसंसाधनान् विशोधयति।
माता मह्यं आकाशे ध्रुवस्य स्थितिम् अभिनिर्दिशति।
किं भवान् रुग्णं चिकित्सकेन व्यमर्शयत्।
Promptness in SanskritFlooring in SanskritDairy Product in SanskritExcrescence in SanskritBeleaguer in SanskritRoyal Line in SanskritDictatorial in SanskritEducatee in SanskritStaircase in SanskritBrass in SanskritEdda in SanskritThief in SanskritPlot in SanskritCamphor in SanskritServant in SanskritBowed in SanskritStunned in SanskritCongratulations in SanskritWeaken in SanskritShapely in Sanskrit