Developed Sanskrit Meaning
उन्नत, विकसित
Definition
यः ऊर्ध्वदिशि वर्धितः।
गात्राणां दलानां वा अन्योन्यविश्लेषः।
यस्य वर्धनं जातं वा उन्नतिः जाता।
सर्पविशेषः बृहत्सर्पः।
यः धनेन धान्येन कलया योग्यतादिभ्यः वा परिपूर्णा अस्ति।
यः आसनात् उत्तिष्ठति।
सूर्योदयं यावत् यः निद्राति।
पदमर्यादादीनां दृष्ट्या यः आदितः अन्येषाम् अ
Example
सूर्योदये पद्मं फुल्लं भवति।
अमेरिका विकसितं राष्ट्रम्।
भारते विविधप्रकारकाः अजगराः सन्ति।
संस्कृतः इति एका समृद्धा भाषा अस्ति।
कृपया अभ्युत्थिताः मनुष्याः उपविशन्तु।
इदानीम् अभ्युदितानां मनुष्याणां सङ्ख्या वर्धमाना अस्ति।
अत्र श्र
Span in SanskritDairy Farm in SanskritKidnapper in SanskritRisque in SanskritRarely in SanskritLinguistics in SanskritBestial in SanskritSubtraction in SanskritSnore in SanskritPeace Of Mind in SanskritCard-playing in SanskritLawsuit in SanskritUnconstitutional in SanskritMatchless in SanskritBricklayer in SanskritPrestige in SanskritSynonymous in SanskritArm in SanskritChip in SanskritBestride in Sanskrit