Deviate Sanskrit Meaning
उन्मार्गगामिन् भू
Definition
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
कलङ्कानां नाशनानुकूलः व्यापारः।
Example
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
सर्फफेनकेन वस्त्रेषु वर्तमानाः कलङ्काः अपगच्छन्ति।
Misery in SanskritAbsent in SanskritAlong in SanskritPepper in SanskritPart in SanskritGet Away in SanskritFruit Tree in SanskritRectification in SanskritDeciduous in SanskritCaring in SanskritDesire in SanskritGoblet in SanskritEve in SanskritPushover in SanskritEsquimau in SanskritHeat in SanskritBrinjal in SanskritPatient in SanskritEld in SanskritGautama Siddhartha in Sanskrit