Devil Sanskrit Meaning
असुरः, दानवः, दैत्यः, पिशाचः, राक्षसः
Definition
दनुगर्भात् जाताः कश्यपस्य पुत्राः ये देवतानां शत्रवः आसन्।
यः बिभेति।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
विवाहप्रकारः यस्मिन् युद्धेन कन्यायाः हरणं कृत्वा तां पत्नीं करोति।
इस्लामादिषु धर्मेषु तमोगु
Example
देवैः सह दानवानां नैकवारं युद्धं जातम्।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
चेष्टालवः बालाः जनान् पीडयन्ति।
राक्षसैः ग्रामवासिनः हताः।
अधुना समाजे राक्षस-विवाहस्य प्रथा समाप्ता एव।
पिशाचः जनान् अधर्
Fortieth in SanskritCollected in SanskritSubmerge in SanskritConic in SanskritMix In in SanskritHaemorrhage in SanskritPostbox in SanskritRise in SanskritXvi in SanskritMt Everest in SanskritTwenty-four Hours in SanskritCerebration in SanskritOperable in SanskritReproach in SanskritAvenge in SanskritCelebrity in SanskritVacate in SanskritLiterary Criticism in SanskritFreedom in SanskritNitre in Sanskrit