Devilment Sanskrit Meaning
केली, लीला
Definition
केषाम् अपि कृत्यानां कासाम् अपि गतिविधीनां वा रूपम्।
गतिशीलस्य अवस्था भावो वा।
सुखसाधनानाम् आस्वादनस्य क्रिया।
चञ्चलस्य अवस्था भावो वा।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
समूहस्य द्वयोः वा कलहस्य ताडनस्य वा क्रिया।
मनोविनोदनार्थे कार्यम्
चित्तस्य विभ्रमः
क्रियायुक्तस्य
Example
भवता स्वपुत्रस्य क्रियारूपेषु अवधानं देयम्।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
चित्तस्य चञ्चलतां दूरीकरोतु।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
निर्वाचनस्य समये योधनं जातम्।
चित्तविभ्रमात् सः असम्बद्धा वार्ता करोति।
शवे क्रियायुक्तता न भवति।
Trampled in SanskritProfligate in SanskritWaste in SanskritOnce More in SanskritFemale in SanskritMilk in SanskritHut in SanskritHeavyset in SanskritBelch in SanskritStretch Out in SanskritSpring in SanskritDead in SanskritPall in SanskritDetective in SanskritOfttimes in SanskritSuccessfulness in SanskritGambler in SanskritHard Liquor in SanskritTablet in SanskritMargasivsa in Sanskrit