Devilry Sanskrit Meaning
केली, लीला
Definition
गतिशीलस्य अवस्था भावो वा।
परोत्कर्षासहिष्णुता।
यत्र शत्रुभावना वर्तते।
सुखसाधनानाम् आस्वादनस्य क्रिया।
चञ्चलस्य अवस्था भावो वा।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
समूहस्य द्वयोः वा कलहस्य ताडनस्य वा क्रिया।
मनोविनोदनार्थे कार्यम्
चित्तस्य विभ्रमः
Example
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
दानेन वैराण्यपि यान्ति नाशनम्।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
चित्तस्य चञ्चलतां दूरीकरोतु।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
निर्वाचनस्य समये योधनं जातम्।
चित्तविभ्रमात् सः असम्बद्धा वार्ता करोति।
Auckland in SanskritDisloyal in SanskritLegend in SanskritWhite Blood Corpuscle in SanskritWakening in SanskritMoving in SanskritCumin in SanskritIrruption in SanskritMember in SanskritThought Process in SanskritBanana Tree in SanskritDisgorgement in SanskritArmoured in SanskritWed in SanskritSupply in SanskritCognition in SanskritThief in SanskritCircumference in SanskritAir in SanskritFictitious in Sanskrit