Deviltry Sanskrit Meaning
केली, लीला
Definition
गतिशीलस्य अवस्था भावो वा।
कुटिलस्य अवस्था भावो वा।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
सुखसाधनानाम् आस्वादनस्य क्रिया।
चञ्चलस्य अवस्था भावो वा।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
समूहस्य द्वयोः वा कलहस्य ताडनस्य वा क्रिया।
मनोविनोदनार्थे कार्यम्
चित्तस्य विभ्रमः
Example
कौटिल्यात् सः एकाकी जातः।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
चित्तस्य चञ्चलतां दूरीकरोतु।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
निर्वाचनस्य समये योधनं जातम्।
चित्तविभ्रमात् सः असम्बद्धा वार्ता करोति।
Democracy in SanskritMidnight in SanskritVitriol in SanskritDry in SanskritSurrounded in SanskritInspect in SanskritDifferent in SanskritRose in SanskritCroupe in SanskritCritique in SanskritGeezerhood in SanskritScarlet Wisteria Tree in SanskritSizeableness in SanskritDiversity in SanskritHungriness in SanskritBiscuit in SanskritSprinkle in SanskritPike in SanskritProphylactic in SanskritPhalguna in Sanskrit