Deviousness Sanskrit Meaning
कपटता, कुटिलता, कौटिल्यम्
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
दुर्जनस्य भावः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
बुद्धेः सत्वम्।
भञ्जनस्य क्रिया भावो वा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
यत्र शत्रुभावना वर्तते।
वृक्
Example
दुर्जनतायाः रक्ष।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
दाने
Organise in SanskritField in SanskritStreaming in SanskritDestruction in SanskritHereafter in SanskritConic in SanskritMulberry in SanskritSelf-interest in SanskritBrainy in SanskritCurcuma Domestica in SanskritCorruption in SanskritRun in SanskritBird in SanskritHospitality in SanskritExpiation in SanskritFornicator in SanskritWound in SanskritPrinted Symbol in SanskritPlague in SanskritEnvironment in Sanskrit