Devoid Sanskrit Meaning
रहित, विहीन, शून्य
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यस्य नाशः जातः।
चरमसंस्कारः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् पूरा बभूव।
यः गतप्राणः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य अन्तर्भागे किमपि नास्ति।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
सम्यक् मार्गात् अपगतः।
Example
अन्त्येष्टिः इति धार्मिकसंस्कारः।
निर्धनः कष्टेन धनवान् अपि भवति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
तेन स्वस्य परित्यक्ता पत्नी पुनः स्वीकृता।
अधुना
Again And Again in SanskritLotus in SanskritTimeless Existence in SanskritLx in SanskritInkiness in SanskritGarlic in SanskritUnlike in SanskritPanthera Leo in SanskritPanthera Leo in SanskritVilification in SanskritBranch in SanskritLarn in SanskritAccustomed in SanskritTell in SanskritCow Chip in SanskritAvailable in Sanskrit95th in SanskritUnadulterated in SanskritRumour in SanskritSubstantial in Sanskrit