Devolve Sanskrit Meaning
अपकृष्, दूषय, प्रदूषय, विकृ, सम्प्रदूषय
Definition
क्षयानुकूलः व्यापारः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
कान्तेः तेजोहानानुकूलव्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।
क्षीणस्य क्रिया भ
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम्लायत।
विमानं धराम् अवतरति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसामः।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
आप्लावेन ग्रस्ताः ग्रामीणाः नद
Arm in SanskritFeasible in SanskritBelief in SanskritLogistician in SanskritLeave Off in SanskritWell-mannered in SanskritAccomplished in SanskritMobile in SanskritWithdraw in SanskritPublic Figure in SanskritBarrenness in SanskritLightning in SanskritPalma Christ in SanskritEardrum in SanskritFreeze in SanskritCome in SanskritRejoice in SanskritMeans in SanskritShare in SanskritDramatist in Sanskrit