Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Devoted Sanskrit Meaning

अनन्य, एकनिष्ठ

Definition

यः कस्यचित् प्रति निष्ठां श्रद्धां भक्तिं वा धारयति।
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यः अत्यन्तं निकटः।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः पूजयति।
यः सहचरं प्रति एकनिष्ठः अस्ति।
एकेनैव सम्बद्धः।
यः उपासति

Example

तुलसीदासः प्रभुरामचन्द्रं प्रति निष्ठावान् आसीत्।
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
सः हनुमतः भक्तः अस्ति।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
मोहनः स्वस्य पत्नीं प्रति सहचरैक