Devotedness Sanskrit Meaning
निष्ठा, श्रद्धा
Definition
चित्तस्य सद्वृत्तिः।
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
वैवस्तमनोः पत्नी।
देवहूतिकर्दमयोः नवसु कन्यासु एका या कला तथा अनसूयायाः
Example
अविनाशः शुचितया कार्यं करोति।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
कामायन्याः वर्णनं पुराणेषु दृश्यते।
श्रद्धायाः विवाहः अङ्गिरसा सह जातः।
Mix in SanskritSelf-examining in SanskritIll-omened in SanskritChoke Off in SanskritComestible in SanskritTake in SanskritCoconut in SanskritJoyous in SanskritVoid in SanskritMale Monarch in SanskritScrimpy in SanskritIdol Worshiper in SanskritGive The Sack in SanskritDolly in SanskritRoll in SanskritButtermilk in SanskritPalas in SanskritBoy in SanskritPeach in SanskritEmbarrassed in Sanskrit