Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Devotee Sanskrit Meaning

उज्झकः, उपासकः, भक्तः, यतिः, व्रती

Definition

यः आकर्षकरीत्या सज्जीभवति।
सुखभोगे आसक्तः।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः मन्दिरे देवतादीनां पूजार्थे नियुक्तः अस्ति।
यः पूजयति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
यः उपासति

Example

विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः हनुमतः भक्तः अस्ति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
मम पिता अव्यवसायी चित्रकारः अस्ति।
उपासकानां सिद्ध्यर्थं