Devotee Sanskrit Meaning
उज्झकः, उपासकः, भक्तः, यतिः, व्रती
Definition
यः आकर्षकरीत्या सज्जीभवति।
सुखभोगे आसक्तः।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः मन्दिरे देवतादीनां पूजार्थे नियुक्तः अस्ति।
यः पूजयति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
यः उपासति
Example
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः हनुमतः भक्तः अस्ति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
मम पिता अव्यवसायी चित्रकारः अस्ति।
उपासकानां सिद्ध्यर्थं
Lulu in SanskritFlank in SanskritHide Out in SanskritSubsection in SanskritHubby in SanskritRuffle in SanskritAppear in SanskritOpposition in SanskritEnliven in SanskritDisapproved in SanskritPorter in SanskritGoverning in SanskritAlp in SanskritSuppress in SanskritDiospyros Ebenum in SanskritUnderstandable in SanskritMortality in SanskritWeek in SanskritSlothful in SanskritSaint in Sanskrit