Devotion Sanskrit Meaning
निष्ठा, श्रद्धा, समर्पणम्
Definition
ईश्वरं प्रति अनुरागः।
कनीयसि ममता।
चित्तस्य सद्वृत्तिः।
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
पूज्येषु अनुरागः।
सादरम् अर्पणस्य क्रिया।
श्रद्धया भक्त्या वा किमपि अर्पणम्।
युद
Example
ईश्वरं प्रति भक्तिः आवश्यकी एव।
नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
अविनाशः शुचितया कार्यं करोति।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
ज्ञानप्राप्त्यर
Geologist in SanskritDenial in SanskritConsummate in SanskritRevilement in SanskritJuicy in SanskritDunk in SanskritExtent in SanskritBlindness in SanskritCaptive in SanskritStandard Of Life in SanskritRelease in SanskritSplendor in SanskritAir in SanskritAubergine in SanskritDoubt in SanskritFrame in SanskritSpike in SanskritTimeless in SanskritGood in SanskritGrumble in Sanskrit