Devout Sanskrit Meaning
श्रद्धावत्
Definition
यः स्वभावेन सत्यं वदति।
अकपटी सत्शीलः।
धर्मोक्तमार्गेण जीवमानः।
यथा अस्ति तथा। विना कपटं वा।
यस्य मनसि श्रद्धा अस्ति।
यस्य मनसि श्रद्धा वर्तते।
यत् असत्यम् अस्वाभाविकं वा नास्ति।
Example
युधिष्ठिरः सत्यशीलः आसीत्।
सन्तः सदा पूजार्हाः सन्ति।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।
ग्रामात् नैके श्रद्धावन्तः जनाः तीर्थयात्रां गताः।
मन्दिरस्य प्राङ्गणे नै
Slicker in SanskritRiches in SanskritPickaxe in SanskritBuddy in SanskritVagabond in SanskritInspissate in SanskritLicense Plate in SanskritRhus Radicans in SanskritFail in SanskritPraise in SanskritSinful in SanskritWrinkle in SanskritUnited Nations Educational Scientific And Cultural Organization in SanskritWont in SanskritBaldhead in SanskritFeebleness in SanskritUnlash in SanskritHelp in SanskritChief Justice in SanskritSex Activity in Sanskrit