Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dew Sanskrit Meaning

सीकर

Definition

जलस्य बिन्दुः।
वातादिप्रेरितजलकणाः।
सुगन्धिद्रव्यम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
वर्षन्तः लघवः जलबिन्दवः।
सुवर्णात् विनिर्मीतम्।
जलस्य घनरूपम्।
स्वर्णस्य वर्णसदृशः।
धातोः अन्योन्येषु संयुक्तानां कु

Example

पद्मपत्रस्थः अम्बुकणः सूर्यप्रकाशे मौक्तिकसदृशः दृश्यते।
शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
अर्चनार्थे सः कर्पुरं ज्वालयति।
प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
तुषाराः वर्षन्ति।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
शिशिरे सीकरस्य आधिक्यम्।
शून्यांश तापमाने जलं हिमः भवत