Dhal Sanskrit Meaning
कषाय-यावानलः, तुवरः, तुवरी, रक्त-यावानलः, लोहित-कुस्तुम्बुरु-धान्यम्
Definition
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
पिष्टकभेदः, उत्तरभारतदेशभवसुगन्धीद्रव्यम् (आयुर्वेदे अस्य विषव्रणकण्डूकफपित्तास्रकुष्ठनाशित्वादयः गुणाः प्रोक्ताः)
प्रस्थचतुष्टयस्य एकं मापकम् ।
अन्नं तोलयितुं विद्यमानं किञ्चन पात्रम् ।
Example
अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।
श्राद्धविधौ ब्राह्मणेन ललाटे पर्पट्याः तिलकं परिधृतः
एकस्य आढकस्य गोधूमस्य मौल्यं किम्? ।
Illuminate in SanskritSteady in SanskritHet in SanskritOriginative in SanskritSickly in SanskritExcogitate in SanskritIndemnify in SanskritBalarama in SanskritCuriosity in SanskritOdourless in SanskritEpigraph in SanskritKnown in SanskritVoluptuous in SanskritAcuity in SanskritPipal in SanskritStorm in SanskritIdol Worshiper in SanskritFleer in SanskritSoak in SanskritEnquiry in Sanskrit