Dhoti Sanskrit Meaning
अधोवस्त्रम्, अन्तरीयम्
Definition
रजकस्य पत्नी।
तद् वस्त्रं यद् नाभौ धृतं जानुनी आच्छादयति।
कटेः अधस्तनीयं भागम् आच्छादयितुं धार्यमाणः वस्त्रविशेषः।
Example
रविवासरे रजकी वस्त्राणि नेतुम् आगच्छति।
अन्तरीयं तथा च उत्तरीयम् इति अस्माकं राष्ट्रीयवेषः।
रजकी पत्युः कार्ये साहाय्यं करोति।
स्त्रियः अन्तरीयस्य उपयोगः कटेः अधस्तनीयं भागं तथा उपरितनं भागं आच्छादयितुम् अपि कुर्वन्ति।
Serenity in SanskritVisible Light in SanskritRed-hot in SanskritIn A Flash in SanskritBrawl in SanskritSalesroom in SanskritWorm in SanskritGet in SanskritMentation in SanskritCompost in SanskritSewn in SanskritGood in SanskritCoat in SanskritIndependency in SanskritOperating Surgeon in SanskritSuffer in SanskritThirsty in SanskritCurcuma Longa in SanskritTrampled in SanskritSpirits in Sanskrit