Diadem Sanskrit Meaning
किरीटः, किरीटम्, मुकुटम्, मौलिः
Definition
पर्वतस्य शिरोऽग्रम्।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
शहाजहाराज्ञा विनिर्मितम् आग्रानगरस्थं ख्यातं भवनम्।
तद् आभूषणं यद् शिरसि धारयति।
महान् पुरुषः।
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
तस्याः कण्ठे माला शोभते।
तेजोमहालयः शताब्दिषु पर्यटकानां आकर्षणं जातम्।
विविधानि शिरोभूषणानि दृश्यन्ते।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
भारतदेशः महापुरुषाणां देशः।
स्त्रिभ्यः आभूषणा
Kidnapped in SanskritObliging in SanskritReceived in SanskritExtravagant in SanskritPepper in SanskritLost in SanskritOmnibus in SanskritCommencement in SanskritBully in SanskritPop in SanskritLung in SanskritPigeon in SanskritMargasivsa in SanskritInkpot in SanskritLxvi in SanskritBristled in SanskritTectona Grandis in SanskritSaid in SanskritRestore in SanskritUnbalanced in Sanskrit