Diagonal Sanskrit Meaning
कर्णः, विकर्णः
Definition
अवयवविशेषः, श्रुतिमण्डलम्।
एककोणाद् अन्यकोणपर्यन्तम् अङ्कितः।
कुन्तेः ज्येष्ठः पुत्रः यः दानवीरः आसीत् ।
कर्णस्य पुत्रः।
त्रिभुजस्य समकोणस्य पुरतः वर्तमाना भुजा।
Example
श्रुत्या शोभते कर्णः न कुण्डलैः।
अस्य विकर्णस्य परिमाणम् 3 से.मी. वर्तते।
कर्णस्य दानवीरतायाः कथा जनाः अधुनापि शृण्वन्ति।
भागवते विकर्णस्य वर्णनम् अस्ति।
विकर्णः पुराणे वर्णितः।
विकर्णः घातकः भवति।
अस्य
Trio in SanskritUndried in SanskritImperviable in SanskritGallery in SanskritDouble in SanskritRitual in SanskritDisarrangement in SanskritVermiculate in SanskritJoyous in SanskritUnrivaled in SanskritController in SanskritCurcuma Domestica in SanskritSelf-annihilation in SanskritLuscious in SanskritThief in SanskritGet Along in SanskritArrant in SanskritGautama Buddha in SanskritInferiority in SanskritWealth in Sanskrit