Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Diagonal Sanskrit Meaning

कर्णः, विकर्णः

Definition

अवयवविशेषः, श्रुतिमण्डलम्।
एककोणाद् अन्यकोणपर्यन्तम् अङ्कितः।
कुन्तेः ज्येष्ठः पुत्रः यः दानवीरः आसीत् ।
कर्णस्य पुत्रः।
त्रिभुजस्य समकोणस्य पुरतः वर्तमाना भुजा।

Example

श्रुत्या शोभते कर्णः न कुण्डलैः।
अस्य विकर्णस्य परिमाणम् 3 से.मी. वर्तते।
कर्णस्य दानवीरतायाः कथा जनाः अधुनापि शृण्वन्ति।
भागवते विकर्णस्य वर्णनम् अस्ति।
विकर्णः पुराणे वर्णितः।
विकर्णः घातकः भवति।
अस्य