Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dialect Sanskrit Meaning

प्राकृतभाषा, भाषा

Definition

मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।

कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।

Example

तद् वचनं वद यद् सुभाषितम् अस्ति।

अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
तस्य स्वरः मधुरः अस्ति।