Dialog Sanskrit Meaning
कथोपकथनम्, वीथ्यङ्गम्, सङ्कथा, संप्रवदनम्, सम्भाषणम्, सम्भाषा, संलापः, संवादः
Definition
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
सङ्गीतशास्त्रे स्वरस्य विस्तारः
रूपकादिषु पात्राणां परस्परालापः स्वगतं वा।
परस्परेण सह आलापनस्य क्रिया।
जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
Example
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
सङ्गीते आलापस्य नैका रीतिः।
संस्कृतनाटके स्त्रीपात्राणाम् संवादः प्राकृते अस्ति।
लोकोक्तयः भाषां समलङ्कुर्वन्ति।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
Shylock in SanskritBouldered in SanskritNaturalistic in SanskritSharp in SanskritFuture Day in SanskritRun in SanskritCraze in SanskritKnock Off in SanskritSinner in SanskritReach in SanskritMain in SanskritCompact in SanskritSteadfastly in SanskritIntuition in SanskritGasconade in SanskritDeadly in SanskritHairless in SanskritBleeding in SanskritLovingness in SanskritSporting Lady in Sanskrit