Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dialogue Sanskrit Meaning

कथोपकथनम्, वीथ्यङ्गम्, सङ्कथा, संप्रवदनम्, सम्भाषणम्, सम्भाषा, संलापः, संवादः

Definition

सङ्गीतशास्त्रे स्वरस्य विस्तारः
रूपकादिषु पात्राणां परस्परालापः स्वगतं वा।
परस्परेण सह आलापनस्य क्रिया।
जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।

Example

सङ्गीते आलापस्य नैका रीतिः।
संस्कृतनाटके स्त्रीपात्राणाम् संवादः प्राकृते अस्ति।
लोकोक्तयः भाषां समलङ्कुर्वन्ति।
इदानीं राज्यसभायाः प्रश्नोत्तराणां कालः प्रचलति।