Diamante Sanskrit Meaning
तेजकणः, त्रपुकणिका, धातुकणः, धातुतारा, स्फुरद्धातुकणः
Definition
तन्तुवाद्यविशेषः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
दशमहाशक्तिषु द्वितीया शक्तिः।
वालिभार्या।
अलङ्करणार्थे उपयुज्यमाना धातोः दीप्तिमान्
Example
दीपकः विपञ्च्याः वादने निपुणः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
पुराणेषु तारायाः उल्लेखः अस्ति। ""लूलया वाक्प्रदा चेति तेन लीलसरस्वती। तारकत्वात्
Compass in SanskritGood in SanskritLittle in SanskritSunniness in SanskritNim Tree in SanskritImage in SanskritIndian Hemp in SanskritScathe in SanskritNutmeg in SanskritPail in SanskritLove Child in SanskritWeakling in SanskritMystifier in SanskritEbony in SanskritRetrograde in SanskritPlait in SanskritNonpareil in SanskritEbony Tree in SanskritSurd in SanskritLegal in Sanskrit